Declension table of ?avahitatā

Deva

FeminineSingularDualPlural
Nominativeavahitatā avahitate avahitatāḥ
Vocativeavahitate avahitate avahitatāḥ
Accusativeavahitatām avahitate avahitatāḥ
Instrumentalavahitatayā avahitatābhyām avahitatābhiḥ
Dativeavahitatāyai avahitatābhyām avahitatābhyaḥ
Ablativeavahitatāyāḥ avahitatābhyām avahitatābhyaḥ
Genitiveavahitatāyāḥ avahitatayoḥ avahitatānām
Locativeavahitatāyām avahitatayoḥ avahitatāsu

Adverb -avahitatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria