सुबन्तावली ?अवहितता

Roma

स्त्रीएकद्विबहु
प्रथमाअवहितता अवहितते अवहितताः
सम्बोधनम्अवहितते अवहितते अवहितताः
द्वितीयाअवहितताम् अवहितते अवहितताः
तृतीयाअवहिततया अवहितताभ्याम् अवहितताभिः
चतुर्थीअवहिततायै अवहितताभ्याम् अवहितताभ्यः
पञ्चमीअवहिततायाः अवहितताभ्याम् अवहितताभ्यः
षष्ठीअवहिततायाः अवहिततयोः अवहिततानाम्
सप्तमीअवहिततायाम् अवहिततयोः अवहिततासु

अव्यय ॰अवहिततम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria