Declension table of ?avahelana

Deva

NeuterSingularDualPlural
Nominativeavahelanam avahelane avahelanāni
Vocativeavahelana avahelane avahelanāni
Accusativeavahelanam avahelane avahelanāni
Instrumentalavahelanena avahelanābhyām avahelanaiḥ
Dativeavahelanāya avahelanābhyām avahelanebhyaḥ
Ablativeavahelanāt avahelanābhyām avahelanebhyaḥ
Genitiveavahelanasya avahelanayoḥ avahelanānām
Locativeavahelane avahelanayoḥ avahelaneṣu

Compound avahelana -

Adverb -avahelanam -avahelanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria