सुबन्तावली ?अवहेलन

Roma

नपुंसकम्एकद्विबहु
प्रथमाअवहेलनम् अवहेलने अवहेलनानि
सम्बोधनम्अवहेलन अवहेलने अवहेलनानि
द्वितीयाअवहेलनम् अवहेलने अवहेलनानि
तृतीयाअवहेलनेन अवहेलनाभ्याम् अवहेलनैः
चतुर्थीअवहेलनाय अवहेलनाभ्याम् अवहेलनेभ्यः
पञ्चमीअवहेलनात् अवहेलनाभ्याम् अवहेलनेभ्यः
षष्ठीअवहेलनस्य अवहेलनयोः अवहेलनानाम्
सप्तमीअवहेलने अवहेलनयोः अवहेलनेषु

समास अवहेलन

अव्यय ॰अवहेलनम् ॰अवहेलनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria