Declension table of ?avahantṛ

Deva

MasculineSingularDualPlural
Nominativeavahantā avahantārau avahantāraḥ
Vocativeavahantaḥ avahantārau avahantāraḥ
Accusativeavahantāram avahantārau avahantṝn
Instrumentalavahantrā avahantṛbhyām avahantṛbhiḥ
Dativeavahantre avahantṛbhyām avahantṛbhyaḥ
Ablativeavahantuḥ avahantṛbhyām avahantṛbhyaḥ
Genitiveavahantuḥ avahantroḥ avahantṝṇām
Locativeavahantari avahantroḥ avahantṛṣu

Compound avahantṛ -

Adverb -avahantṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria