सुबन्तावली ?अवहन्तृ

Roma

पुमान्एकद्विबहु
प्रथमाअवहन्ता अवहन्तारौ अवहन्तारः
सम्बोधनम्अवहन्तः अवहन्तारौ अवहन्तारः
द्वितीयाअवहन्तारम् अवहन्तारौ अवहन्तॄन्
तृतीयाअवहन्त्रा अवहन्तृभ्याम् अवहन्तृभिः
चतुर्थीअवहन्त्रे अवहन्तृभ्याम् अवहन्तृभ्यः
पञ्चमीअवहन्तुः अवहन्तृभ्याम् अवहन्तृभ्यः
षष्ठीअवहन्तुः अवहन्त्रोः अवहन्तॄणाम्
सप्तमीअवहन्तरि अवहन्त्रोः अवहन्तृषु

समास अवहन्तृ

अव्यय ॰अवहन्तृ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria