Declension table of ?avahāsyatā

Deva

FeminineSingularDualPlural
Nominativeavahāsyatā avahāsyate avahāsyatāḥ
Vocativeavahāsyate avahāsyate avahāsyatāḥ
Accusativeavahāsyatām avahāsyate avahāsyatāḥ
Instrumentalavahāsyatayā avahāsyatābhyām avahāsyatābhiḥ
Dativeavahāsyatāyai avahāsyatābhyām avahāsyatābhyaḥ
Ablativeavahāsyatāyāḥ avahāsyatābhyām avahāsyatābhyaḥ
Genitiveavahāsyatāyāḥ avahāsyatayoḥ avahāsyatānām
Locativeavahāsyatāyām avahāsyatayoḥ avahāsyatāsu

Adverb -avahāsyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria