सुबन्तावली ?अवहास्यता

Roma

स्त्रीएकद्विबहु
प्रथमाअवहास्यता अवहास्यते अवहास्यताः
सम्बोधनम्अवहास्यते अवहास्यते अवहास्यताः
द्वितीयाअवहास्यताम् अवहास्यते अवहास्यताः
तृतीयाअवहास्यतया अवहास्यताभ्याम् अवहास्यताभिः
चतुर्थीअवहास्यतायै अवहास्यताभ्याम् अवहास्यताभ्यः
पञ्चमीअवहास्यतायाः अवहास्यताभ्याम् अवहास्यताभ्यः
षष्ठीअवहास्यतायाः अवहास्यतयोः अवहास्यतानाम्
सप्तमीअवहास्यतायाम् अवहास्यतयोः अवहास्यतासु

अव्यय ॰अवहास्यतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria