Declension table of avaguṇṭhita

Deva

NeuterSingularDualPlural
Nominativeavaguṇṭhitam avaguṇṭhite avaguṇṭhitāni
Vocativeavaguṇṭhita avaguṇṭhite avaguṇṭhitāni
Accusativeavaguṇṭhitam avaguṇṭhite avaguṇṭhitāni
Instrumentalavaguṇṭhitena avaguṇṭhitābhyām avaguṇṭhitaiḥ
Dativeavaguṇṭhitāya avaguṇṭhitābhyām avaguṇṭhitebhyaḥ
Ablativeavaguṇṭhitāt avaguṇṭhitābhyām avaguṇṭhitebhyaḥ
Genitiveavaguṇṭhitasya avaguṇṭhitayoḥ avaguṇṭhitānām
Locativeavaguṇṭhite avaguṇṭhitayoḥ avaguṇṭhiteṣu

Compound avaguṇṭhita -

Adverb -avaguṇṭhitam -avaguṇṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria