Declension table of avaghātin

Deva

NeuterSingularDualPlural
Nominativeavaghāti avaghātinī avaghātīni
Vocativeavaghātin avaghāti avaghātinī avaghātīni
Accusativeavaghāti avaghātinī avaghātīni
Instrumentalavaghātinā avaghātibhyām avaghātibhiḥ
Dativeavaghātine avaghātibhyām avaghātibhyaḥ
Ablativeavaghātinaḥ avaghātibhyām avaghātibhyaḥ
Genitiveavaghātinaḥ avaghātinoḥ avaghātinām
Locativeavaghātini avaghātinoḥ avaghātiṣu

Compound avaghāti -

Adverb -avaghāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria