Declension table of ?avagati

Deva

FeminineSingularDualPlural
Nominativeavagatiḥ avagatī avagatayaḥ
Vocativeavagate avagatī avagatayaḥ
Accusativeavagatim avagatī avagatīḥ
Instrumentalavagatyā avagatibhyām avagatibhiḥ
Dativeavagatyai avagataye avagatibhyām avagatibhyaḥ
Ablativeavagatyāḥ avagateḥ avagatibhyām avagatibhyaḥ
Genitiveavagatyāḥ avagateḥ avagatyoḥ avagatīnām
Locativeavagatyām avagatau avagatyoḥ avagatiṣu

Compound avagati -

Adverb -avagati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria