सुबन्तावली ?अवगति

Roma

स्त्रीएकद्विबहु
प्रथमाअवगतिः अवगती अवगतयः
सम्बोधनम्अवगते अवगती अवगतयः
द्वितीयाअवगतिम् अवगती अवगतीः
तृतीयाअवगत्या अवगतिभ्याम् अवगतिभिः
चतुर्थीअवगत्यै अवगतये अवगतिभ्याम् अवगतिभ्यः
पञ्चमीअवगत्याः अवगतेः अवगतिभ्याम् अवगतिभ्यः
षष्ठीअवगत्याः अवगतेः अवगत्योः अवगतीनाम्
सप्तमीअवगत्याम् अवगतौ अवगत्योः अवगतिषु

समास अवगति

अव्यय ॰अवगति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria