Declension table of avagantavya

Deva

NeuterSingularDualPlural
Nominativeavagantavyam avagantavye avagantavyāni
Vocativeavagantavya avagantavye avagantavyāni
Accusativeavagantavyam avagantavye avagantavyāni
Instrumentalavagantavyena avagantavyābhyām avagantavyaiḥ
Dativeavagantavyāya avagantavyābhyām avagantavyebhyaḥ
Ablativeavagantavyāt avagantavyābhyām avagantavyebhyaḥ
Genitiveavagantavyasya avagantavyayoḥ avagantavyānām
Locativeavagantavye avagantavyayoḥ avagantavyeṣu

Compound avagantavya -

Adverb -avagantavyam -avagantavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria