Declension table of ?avagalitā

Deva

FeminineSingularDualPlural
Nominativeavagalitā avagalite avagalitāḥ
Vocativeavagalite avagalite avagalitāḥ
Accusativeavagalitām avagalite avagalitāḥ
Instrumentalavagalitayā avagalitābhyām avagalitābhiḥ
Dativeavagalitāyai avagalitābhyām avagalitābhyaḥ
Ablativeavagalitāyāḥ avagalitābhyām avagalitābhyaḥ
Genitiveavagalitāyāḥ avagalitayoḥ avagalitānām
Locativeavagalitāyām avagalitayoḥ avagalitāsu

Adverb -avagalitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria