सुबन्तावली ?अवगलिता

Roma

स्त्रीएकद्विबहु
प्रथमाअवगलिता अवगलिते अवगलिताः
सम्बोधनम्अवगलिते अवगलिते अवगलिताः
द्वितीयाअवगलिताम् अवगलिते अवगलिताः
तृतीयाअवगलितया अवगलिताभ्याम् अवगलिताभिः
चतुर्थीअवगलितायै अवगलिताभ्याम् अवगलिताभ्यः
पञ्चमीअवगलितायाः अवगलिताभ्याम् अवगलिताभ्यः
षष्ठीअवगलितायाः अवगलितयोः अवगलितानाम्
सप्तमीअवगलितायाम् अवगलितयोः अवगलितासु

अव्यय ॰अवगलितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria