Declension table of ?avagadita

Deva

MasculineSingularDualPlural
Nominativeavagaditaḥ avagaditau avagaditāḥ
Vocativeavagadita avagaditau avagaditāḥ
Accusativeavagaditam avagaditau avagaditān
Instrumentalavagaditena avagaditābhyām avagaditaiḥ avagaditebhiḥ
Dativeavagaditāya avagaditābhyām avagaditebhyaḥ
Ablativeavagaditāt avagaditābhyām avagaditebhyaḥ
Genitiveavagaditasya avagaditayoḥ avagaditānām
Locativeavagadite avagaditayoḥ avagaditeṣu

Compound avagadita -

Adverb -avagaditam -avagaditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria