सुबन्तावली ?अवगदित

Roma

पुमान्एकद्विबहु
प्रथमाअवगदितः अवगदितौ अवगदिताः
सम्बोधनम्अवगदित अवगदितौ अवगदिताः
द्वितीयाअवगदितम् अवगदितौ अवगदितान्
तृतीयाअवगदितेन अवगदिताभ्याम् अवगदितैः अवगदितेभिः
चतुर्थीअवगदिताय अवगदिताभ्याम् अवगदितेभ्यः
पञ्चमीअवगदितात् अवगदिताभ्याम् अवगदितेभ्यः
षष्ठीअवगदितस्य अवगदितयोः अवगदितानाम्
सप्तमीअवगदिते अवगदितयोः अवगदितेषु

समास अवगदित

अव्यय ॰अवगदितम् ॰अवगदितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria