Declension table of avagaṇita

Deva

MasculineSingularDualPlural
Nominativeavagaṇitaḥ avagaṇitau avagaṇitāḥ
Vocativeavagaṇita avagaṇitau avagaṇitāḥ
Accusativeavagaṇitam avagaṇitau avagaṇitān
Instrumentalavagaṇitena avagaṇitābhyām avagaṇitaiḥ avagaṇitebhiḥ
Dativeavagaṇitāya avagaṇitābhyām avagaṇitebhyaḥ
Ablativeavagaṇitāt avagaṇitābhyām avagaṇitebhyaḥ
Genitiveavagaṇitasya avagaṇitayoḥ avagaṇitānām
Locativeavagaṇite avagaṇitayoḥ avagaṇiteṣu

Compound avagaṇita -

Adverb -avagaṇitam -avagaṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria