Declension table of ?avadyotana

Deva

NeuterSingularDualPlural
Nominativeavadyotanam avadyotane avadyotanāni
Vocativeavadyotana avadyotane avadyotanāni
Accusativeavadyotanam avadyotane avadyotanāni
Instrumentalavadyotanena avadyotanābhyām avadyotanaiḥ
Dativeavadyotanāya avadyotanābhyām avadyotanebhyaḥ
Ablativeavadyotanāt avadyotanābhyām avadyotanebhyaḥ
Genitiveavadyotanasya avadyotanayoḥ avadyotanānām
Locativeavadyotane avadyotanayoḥ avadyotaneṣu

Compound avadyotana -

Adverb -avadyotanam -avadyotanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria