सुबन्तावली ?अवद्योतन

Roma

नपुंसकम्एकद्विबहु
प्रथमाअवद्योतनम् अवद्योतने अवद्योतनानि
सम्बोधनम्अवद्योतन अवद्योतने अवद्योतनानि
द्वितीयाअवद्योतनम् अवद्योतने अवद्योतनानि
तृतीयाअवद्योतनेन अवद्योतनाभ्याम् अवद्योतनैः
चतुर्थीअवद्योतनाय अवद्योतनाभ्याम् अवद्योतनेभ्यः
पञ्चमीअवद्योतनात् अवद्योतनाभ्याम् अवद्योतनेभ्यः
षष्ठीअवद्योतनस्य अवद्योतनयोः अवद्योतनानाम्
सप्तमीअवद्योतने अवद्योतनयोः अवद्योतनेषु

समास अवद्योतन

अव्यय ॰अवद्योतनम् ॰अवद्योतनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria