Declension table of ?avadyavat

Deva

NeuterSingularDualPlural
Nominativeavadyavat avadyavantī avadyavatī avadyavanti
Vocativeavadyavat avadyavantī avadyavatī avadyavanti
Accusativeavadyavat avadyavantī avadyavatī avadyavanti
Instrumentalavadyavatā avadyavadbhyām avadyavadbhiḥ
Dativeavadyavate avadyavadbhyām avadyavadbhyaḥ
Ablativeavadyavataḥ avadyavadbhyām avadyavadbhyaḥ
Genitiveavadyavataḥ avadyavatoḥ avadyavatām
Locativeavadyavati avadyavatoḥ avadyavatsu

Adverb -avadyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria