सुबन्तावली ?अवद्यवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअवद्यवत् अवद्यवन्ती अवद्यवती अवद्यवन्ति
सम्बोधनम्अवद्यवत् अवद्यवन्ती अवद्यवती अवद्यवन्ति
द्वितीयाअवद्यवत् अवद्यवन्ती अवद्यवती अवद्यवन्ति
तृतीयाअवद्यवता अवद्यवद्भ्याम् अवद्यवद्भिः
चतुर्थीअवद्यवते अवद्यवद्भ्याम् अवद्यवद्भ्यः
पञ्चमीअवद्यवतः अवद्यवद्भ्याम् अवद्यवद्भ्यः
षष्ठीअवद्यवतः अवद्यवतोः अवद्यवताम्
सप्तमीअवद्यवति अवद्यवतोः अवद्यवत्सु

अव्यय ॰अवद्यवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria