Declension table of ?avadyat

Deva

NeuterSingularDualPlural
Nominativeavadyat avadyantī avadyatī avadyanti
Vocativeavadyat avadyantī avadyatī avadyanti
Accusativeavadyat avadyantī avadyatī avadyanti
Instrumentalavadyatā avadyadbhyām avadyadbhiḥ
Dativeavadyate avadyadbhyām avadyadbhyaḥ
Ablativeavadyataḥ avadyadbhyām avadyadbhyaḥ
Genitiveavadyataḥ avadyatoḥ avadyatām
Locativeavadyati avadyatoḥ avadyatsu

Adverb -avadyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria