सुबन्तावली ?अवद्यत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअवद्यत् अवद्यन्ती अवद्यती अवद्यन्ति
सम्बोधनम्अवद्यत् अवद्यन्ती अवद्यती अवद्यन्ति
द्वितीयाअवद्यत् अवद्यन्ती अवद्यती अवद्यन्ति
तृतीयाअवद्यता अवद्यद्भ्याम् अवद्यद्भिः
चतुर्थीअवद्यते अवद्यद्भ्याम् अवद्यद्भ्यः
पञ्चमीअवद्यतः अवद्यद्भ्याम् अवद्यद्भ्यः
षष्ठीअवद्यतः अवद्यतोः अवद्यताम्
सप्तमीअवद्यति अवद्यतोः अवद्यत्सु

अव्यय ॰अवद्यतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria