Declension table of ?avadattā

Deva

FeminineSingularDualPlural
Nominativeavadattā avadatte avadattāḥ
Vocativeavadatte avadatte avadattāḥ
Accusativeavadattām avadatte avadattāḥ
Instrumentalavadattayā avadattābhyām avadattābhiḥ
Dativeavadattāyai avadattābhyām avadattābhyaḥ
Ablativeavadattāyāḥ avadattābhyām avadattābhyaḥ
Genitiveavadattāyāḥ avadattayoḥ avadattānām
Locativeavadattāyām avadattayoḥ avadattāsu

Adverb -avadattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria