सुबन्तावली ?अवदत्ता

Roma

स्त्रीएकद्विबहु
प्रथमाअवदत्ता अवदत्ते अवदत्ताः
सम्बोधनम्अवदत्ते अवदत्ते अवदत्ताः
द्वितीयाअवदत्ताम् अवदत्ते अवदत्ताः
तृतीयाअवदत्तया अवदत्ताभ्याम् अवदत्ताभिः
चतुर्थीअवदत्तायै अवदत्ताभ्याम् अवदत्ताभ्यः
पञ्चमीअवदत्तायाः अवदत्ताभ्याम् अवदत्ताभ्यः
षष्ठीअवदत्तायाः अवदत्तयोः अवदत्तानाम्
सप्तमीअवदत्तायाम् अवदत्तयोः अवदत्तासु

अव्यय ॰अवदत्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria