Declension table of ?avadatā

Deva

FeminineSingularDualPlural
Nominativeavadatā avadate avadatāḥ
Vocativeavadate avadate avadatāḥ
Accusativeavadatām avadate avadatāḥ
Instrumentalavadatayā avadatābhyām avadatābhiḥ
Dativeavadatāyai avadatābhyām avadatābhyaḥ
Ablativeavadatāyāḥ avadatābhyām avadatābhyaḥ
Genitiveavadatāyāḥ avadatayoḥ avadatānām
Locativeavadatāyām avadatayoḥ avadatāsu

Adverb -avadatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria