सुबन्तावली ?अवदता

Roma

स्त्रीएकद्विबहु
प्रथमाअवदता अवदते अवदताः
सम्बोधनम्अवदते अवदते अवदताः
द्वितीयाअवदताम् अवदते अवदताः
तृतीयाअवदतया अवदताभ्याम् अवदताभिः
चतुर्थीअवदतायै अवदताभ्याम् अवदताभ्यः
पञ्चमीअवदतायाः अवदताभ्याम् अवदताभ्यः
षष्ठीअवदतायाः अवदतयोः अवदतानाम्
सप्तमीअवदतायाम् अवदतयोः अवदतासु

अव्यय ॰अवदतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria