Declension table of ?avadat

Deva

NeuterSingularDualPlural
Nominativeavadat avadantī avadatī avadanti
Vocativeavadat avadantī avadatī avadanti
Accusativeavadat avadantī avadatī avadanti
Instrumentalavadatā avadadbhyām avadadbhiḥ
Dativeavadate avadadbhyām avadadbhyaḥ
Ablativeavadataḥ avadadbhyām avadadbhyaḥ
Genitiveavadataḥ avadatoḥ avadatām
Locativeavadati avadatoḥ avadatsu

Adverb -avadatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria