सुबन्तावली ?अवदत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअवदत् अवदन्ती अवदती अवदन्ति
सम्बोधनम्अवदत् अवदन्ती अवदती अवदन्ति
द्वितीयाअवदत् अवदन्ती अवदती अवदन्ति
तृतीयाअवदता अवदद्भ्याम् अवदद्भिः
चतुर्थीअवदते अवदद्भ्याम् अवदद्भ्यः
पञ्चमीअवदतः अवदद्भ्याम् अवदद्भ्यः
षष्ठीअवदतः अवदतोः अवदताम्
सप्तमीअवदति अवदतोः अवदत्सु

अव्यय ॰अवदतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria