Declension table of ?avadagdha

Deva

MasculineSingularDualPlural
Nominativeavadagdhaḥ avadagdhau avadagdhāḥ
Vocativeavadagdha avadagdhau avadagdhāḥ
Accusativeavadagdham avadagdhau avadagdhān
Instrumentalavadagdhena avadagdhābhyām avadagdhaiḥ avadagdhebhiḥ
Dativeavadagdhāya avadagdhābhyām avadagdhebhyaḥ
Ablativeavadagdhāt avadagdhābhyām avadagdhebhyaḥ
Genitiveavadagdhasya avadagdhayoḥ avadagdhānām
Locativeavadagdhe avadagdhayoḥ avadagdheṣu

Compound avadagdha -

Adverb -avadagdham -avadagdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria