सुबन्तावली ?अवदग्ध

Roma

पुमान्एकद्विबहु
प्रथमाअवदग्धः अवदग्धौ अवदग्धाः
सम्बोधनम्अवदग्ध अवदग्धौ अवदग्धाः
द्वितीयाअवदग्धम् अवदग्धौ अवदग्धान्
तृतीयाअवदग्धेन अवदग्धाभ्याम् अवदग्धैः अवदग्धेभिः
चतुर्थीअवदग्धाय अवदग्धाभ्याम् अवदग्धेभ्यः
पञ्चमीअवदग्धात् अवदग्धाभ्याम् अवदग्धेभ्यः
षष्ठीअवदग्धस्य अवदग्धयोः अवदग्धानाम्
सप्तमीअवदग्धे अवदग्धयोः अवदग्धेषु

समास अवदग्ध

अव्यय ॰अवदग्धम् ॰अवदग्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria