Declension table of ?avadāvada

Deva

NeuterSingularDualPlural
Nominativeavadāvadam avadāvade avadāvadāni
Vocativeavadāvada avadāvade avadāvadāni
Accusativeavadāvadam avadāvade avadāvadāni
Instrumentalavadāvadena avadāvadābhyām avadāvadaiḥ
Dativeavadāvadāya avadāvadābhyām avadāvadebhyaḥ
Ablativeavadāvadāt avadāvadābhyām avadāvadebhyaḥ
Genitiveavadāvadasya avadāvadayoḥ avadāvadānām
Locativeavadāvade avadāvadayoḥ avadāvadeṣu

Compound avadāvada -

Adverb -avadāvadam -avadāvadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria