सुबन्तावली ?अवदावद

Roma

नपुंसकम्एकद्विबहु
प्रथमाअवदावदम् अवदावदे अवदावदानि
सम्बोधनम्अवदावद अवदावदे अवदावदानि
द्वितीयाअवदावदम् अवदावदे अवदावदानि
तृतीयाअवदावदेन अवदावदाभ्याम् अवदावदैः
चतुर्थीअवदावदाय अवदावदाभ्याम् अवदावदेभ्यः
पञ्चमीअवदावदात् अवदावदाभ्याम् अवदावदेभ्यः
षष्ठीअवदावदस्य अवदावदयोः अवदावदानाम्
सप्तमीअवदावदे अवदावदयोः अवदावदेषु

समास अवदावद

अव्यय ॰अवदावदम् ॰अवदावदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria