Declension table of ?avadāraka

Deva

NeuterSingularDualPlural
Nominativeavadārakam avadārake avadārakāṇi
Vocativeavadāraka avadārake avadārakāṇi
Accusativeavadārakam avadārake avadārakāṇi
Instrumentalavadārakeṇa avadārakābhyām avadārakaiḥ
Dativeavadārakāya avadārakābhyām avadārakebhyaḥ
Ablativeavadārakāt avadārakābhyām avadārakebhyaḥ
Genitiveavadārakasya avadārakayoḥ avadārakāṇām
Locativeavadārake avadārakayoḥ avadārakeṣu

Compound avadāraka -

Adverb -avadārakam -avadārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria