सुबन्तावली ?अवदारक

Roma

नपुंसकम्एकद्विबहु
प्रथमाअवदारकम् अवदारके अवदारकाणि
सम्बोधनम्अवदारक अवदारके अवदारकाणि
द्वितीयाअवदारकम् अवदारके अवदारकाणि
तृतीयाअवदारकेण अवदारकाभ्याम् अवदारकैः
चतुर्थीअवदारकाय अवदारकाभ्याम् अवदारकेभ्यः
पञ्चमीअवदारकात् अवदारकाभ्याम् अवदारकेभ्यः
षष्ठीअवदारकस्य अवदारकयोः अवदारकाणाम्
सप्तमीअवदारके अवदारकयोः अवदारकेषु

समास अवदारक

अव्यय ॰अवदारकम् ॰अवदारकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria