Declension table of ?avadāraka

Deva

MasculineSingularDualPlural
Nominativeavadārakaḥ avadārakau avadārakāḥ
Vocativeavadāraka avadārakau avadārakāḥ
Accusativeavadārakam avadārakau avadārakān
Instrumentalavadārakeṇa avadārakābhyām avadārakaiḥ avadārakebhiḥ
Dativeavadārakāya avadārakābhyām avadārakebhyaḥ
Ablativeavadārakāt avadārakābhyām avadārakebhyaḥ
Genitiveavadārakasya avadārakayoḥ avadārakāṇām
Locativeavadārake avadārakayoḥ avadārakeṣu

Compound avadāraka -

Adverb -avadārakam -avadārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria