सुबन्तावली ?अवदारक

Roma

पुमान्एकद्विबहु
प्रथमाअवदारकः अवदारकौ अवदारकाः
सम्बोधनम्अवदारक अवदारकौ अवदारकाः
द्वितीयाअवदारकम् अवदारकौ अवदारकान्
तृतीयाअवदारकेण अवदारकाभ्याम् अवदारकैः अवदारकेभिः
चतुर्थीअवदारकाय अवदारकाभ्याम् अवदारकेभ्यः
पञ्चमीअवदारकात् अवदारकाभ्याम् अवदारकेभ्यः
षष्ठीअवदारकस्य अवदारकयोः अवदारकाणाम्
सप्तमीअवदारके अवदारकयोः अवदारकेषु

समास अवदारक

अव्यय ॰अवदारकम् ॰अवदारकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria