Declension table of ?avadāraṇa

Deva

MasculineSingularDualPlural
Nominativeavadāraṇaḥ avadāraṇau avadāraṇāḥ
Vocativeavadāraṇa avadāraṇau avadāraṇāḥ
Accusativeavadāraṇam avadāraṇau avadāraṇān
Instrumentalavadāraṇena avadāraṇābhyām avadāraṇaiḥ avadāraṇebhiḥ
Dativeavadāraṇāya avadāraṇābhyām avadāraṇebhyaḥ
Ablativeavadāraṇāt avadāraṇābhyām avadāraṇebhyaḥ
Genitiveavadāraṇasya avadāraṇayoḥ avadāraṇānām
Locativeavadāraṇe avadāraṇayoḥ avadāraṇeṣu

Compound avadāraṇa -

Adverb -avadāraṇam -avadāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria