सुबन्तावली ?अवदारण

Roma

पुमान्एकद्विबहु
प्रथमाअवदारणः अवदारणौ अवदारणाः
सम्बोधनम्अवदारण अवदारणौ अवदारणाः
द्वितीयाअवदारणम् अवदारणौ अवदारणान्
तृतीयाअवदारणेन अवदारणाभ्याम् अवदारणैः अवदारणेभिः
चतुर्थीअवदारणाय अवदारणाभ्याम् अवदारणेभ्यः
पञ्चमीअवदारणात् अवदारणाभ्याम् अवदारणेभ्यः
षष्ठीअवदारणस्य अवदारणयोः अवदारणानाम्
सप्तमीअवदारणे अवदारणयोः अवदारणेषु

समास अवदारण

अव्यय ॰अवदारणम् ॰अवदारणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria