Declension table of ?avadānakalpalatā

Deva

FeminineSingularDualPlural
Nominativeavadānakalpalatā avadānakalpalate avadānakalpalatāḥ
Vocativeavadānakalpalate avadānakalpalate avadānakalpalatāḥ
Accusativeavadānakalpalatām avadānakalpalate avadānakalpalatāḥ
Instrumentalavadānakalpalatayā avadānakalpalatābhyām avadānakalpalatābhiḥ
Dativeavadānakalpalatāyai avadānakalpalatābhyām avadānakalpalatābhyaḥ
Ablativeavadānakalpalatāyāḥ avadānakalpalatābhyām avadānakalpalatābhyaḥ
Genitiveavadānakalpalatāyāḥ avadānakalpalatayoḥ avadānakalpalatānām
Locativeavadānakalpalatāyām avadānakalpalatayoḥ avadānakalpalatāsu

Adverb -avadānakalpalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria