सुबन्तावली ?अवदानकल्पलता

Roma

स्त्रीएकद्विबहु
प्रथमाअवदानकल्पलता अवदानकल्पलते अवदानकल्पलताः
सम्बोधनम्अवदानकल्पलते अवदानकल्पलते अवदानकल्पलताः
द्वितीयाअवदानकल्पलताम् अवदानकल्पलते अवदानकल्पलताः
तृतीयाअवदानकल्पलतया अवदानकल्पलताभ्याम् अवदानकल्पलताभिः
चतुर्थीअवदानकल्पलतायै अवदानकल्पलताभ्याम् अवदानकल्पलताभ्यः
पञ्चमीअवदानकल्पलतायाः अवदानकल्पलताभ्याम् अवदानकल्पलताभ्यः
षष्ठीअवदानकल्पलतायाः अवदानकल्पलतयोः अवदानकल्पलतानाम्
सप्तमीअवदानकल्पलतायाम् अवदानकल्पलतयोः अवदानकल्पलतासु

अव्यय ॰अवदानकल्पलतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria