Declension table of ?avabhedaka

Deva

NeuterSingularDualPlural
Nominativeavabhedakam avabhedake avabhedakāni
Vocativeavabhedaka avabhedake avabhedakāni
Accusativeavabhedakam avabhedake avabhedakāni
Instrumentalavabhedakena avabhedakābhyām avabhedakaiḥ
Dativeavabhedakāya avabhedakābhyām avabhedakebhyaḥ
Ablativeavabhedakāt avabhedakābhyām avabhedakebhyaḥ
Genitiveavabhedakasya avabhedakayoḥ avabhedakānām
Locativeavabhedake avabhedakayoḥ avabhedakeṣu

Compound avabhedaka -

Adverb -avabhedakam -avabhedakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria