सुबन्तावली ?अवभेदक

Roma

नपुंसकम्एकद्विबहु
प्रथमाअवभेदकम् अवभेदके अवभेदकानि
सम्बोधनम्अवभेदक अवभेदके अवभेदकानि
द्वितीयाअवभेदकम् अवभेदके अवभेदकानि
तृतीयाअवभेदकेन अवभेदकाभ्याम् अवभेदकैः
चतुर्थीअवभेदकाय अवभेदकाभ्याम् अवभेदकेभ्यः
पञ्चमीअवभेदकात् अवभेदकाभ्याम् अवभेदकेभ्यः
षष्ठीअवभेदकस्य अवभेदकयोः अवभेदकानाम्
सप्तमीअवभेदके अवभेदकयोः अवभेदकेषु

समास अवभेदक

अव्यय ॰अवभेदकम् ॰अवभेदकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria