Declension table of ?avabhañjana

Deva

NeuterSingularDualPlural
Nominativeavabhañjanam avabhañjane avabhañjanāni
Vocativeavabhañjana avabhañjane avabhañjanāni
Accusativeavabhañjanam avabhañjane avabhañjanāni
Instrumentalavabhañjanena avabhañjanābhyām avabhañjanaiḥ
Dativeavabhañjanāya avabhañjanābhyām avabhañjanebhyaḥ
Ablativeavabhañjanāt avabhañjanābhyām avabhañjanebhyaḥ
Genitiveavabhañjanasya avabhañjanayoḥ avabhañjanānām
Locativeavabhañjane avabhañjanayoḥ avabhañjaneṣu

Compound avabhañjana -

Adverb -avabhañjanam -avabhañjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria