सुबन्तावली ?अवभञ्जन

Roma

नपुंसकम्एकद्विबहु
प्रथमाअवभञ्जनम् अवभञ्जने अवभञ्जनानि
सम्बोधनम्अवभञ्जन अवभञ्जने अवभञ्जनानि
द्वितीयाअवभञ्जनम् अवभञ्जने अवभञ्जनानि
तृतीयाअवभञ्जनेन अवभञ्जनाभ्याम् अवभञ्जनैः
चतुर्थीअवभञ्जनाय अवभञ्जनाभ्याम् अवभञ्जनेभ्यः
पञ्चमीअवभञ्जनात् अवभञ्जनाभ्याम् अवभञ्जनेभ्यः
षष्ठीअवभञ्जनस्य अवभञ्जनयोः अवभञ्जनानाम्
सप्तमीअवभञ्जने अवभञ्जनयोः अवभञ्जनेषु

समास अवभञ्जन

अव्यय ॰अवभञ्जनम् ॰अवभञ्जनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria