Declension table of ?avabharjana

Deva

NeuterSingularDualPlural
Nominativeavabharjanam avabharjane avabharjanāni
Vocativeavabharjana avabharjane avabharjanāni
Accusativeavabharjanam avabharjane avabharjanāni
Instrumentalavabharjanena avabharjanābhyām avabharjanaiḥ
Dativeavabharjanāya avabharjanābhyām avabharjanebhyaḥ
Ablativeavabharjanāt avabharjanābhyām avabharjanebhyaḥ
Genitiveavabharjanasya avabharjanayoḥ avabharjanānām
Locativeavabharjane avabharjanayoḥ avabharjaneṣu

Compound avabharjana -

Adverb -avabharjanam -avabharjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria