सुबन्तावली ?अवभर्जन

Roma

नपुंसकम्एकद्विबहु
प्रथमाअवभर्जनम् अवभर्जने अवभर्जनानि
सम्बोधनम्अवभर्जन अवभर्जने अवभर्जनानि
द्वितीयाअवभर्जनम् अवभर्जने अवभर्जनानि
तृतीयाअवभर्जनेन अवभर्जनाभ्याम् अवभर्जनैः
चतुर्थीअवभर्जनाय अवभर्जनाभ्याम् अवभर्जनेभ्यः
पञ्चमीअवभर्जनात् अवभर्जनाभ्याम् अवभर्जनेभ्यः
षष्ठीअवभर्जनस्य अवभर्जनयोः अवभर्जनानाम्
सप्तमीअवभर्जने अवभर्जनयोः अवभर्जनेषु

समास अवभर्जन

अव्यय ॰अवभर्जनम् ॰अवभर्जनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria