Declension table of ?avabhagnā

Deva

FeminineSingularDualPlural
Nominativeavabhagnā avabhagne avabhagnāḥ
Vocativeavabhagne avabhagne avabhagnāḥ
Accusativeavabhagnām avabhagne avabhagnāḥ
Instrumentalavabhagnayā avabhagnābhyām avabhagnābhiḥ
Dativeavabhagnāyai avabhagnābhyām avabhagnābhyaḥ
Ablativeavabhagnāyāḥ avabhagnābhyām avabhagnābhyaḥ
Genitiveavabhagnāyāḥ avabhagnayoḥ avabhagnānām
Locativeavabhagnāyām avabhagnayoḥ avabhagnāsu

Adverb -avabhagnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria