सुबन्तावली ?अवभग्ना

Roma

स्त्रीएकद्विबहु
प्रथमाअवभग्ना अवभग्ने अवभग्नाः
सम्बोधनम्अवभग्ने अवभग्ने अवभग्नाः
द्वितीयाअवभग्नाम् अवभग्ने अवभग्नाः
तृतीयाअवभग्नया अवभग्नाभ्याम् अवभग्नाभिः
चतुर्थीअवभग्नायै अवभग्नाभ्याम् अवभग्नाभ्यः
पञ्चमीअवभग्नायाः अवभग्नाभ्याम् अवभग्नाभ्यः
षष्ठीअवभग्नायाः अवभग्नयोः अवभग्नानाम्
सप्तमीअवभग्नायाम् अवभग्नयोः अवभग्नासु

अव्यय ॰अवभग्नम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria